SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। अथ स्पष्टाधिकारः । रूपाग्नयो नवयमाः शरलोचनानि नन्देन्दवो दिनकराः श्रुतयः क्रमेण । ज्याङन्यमूनि वसुशैललवा इनोच्च खेदं मृदुञ्चरहितं मृदुकेन्द्रमाहुः॥१॥ ज्यार्धानि ३१।२९।२५।१९।१२।४ सूर्यमन्दोच्चांशाः ७८ । स्पष्टार्थम् । अत्रोपपत्तिः । पञ्चदशपञ्चदशभागानां खार्कमितव्यासाढ़े ज्योत्पत्तिविधिना जीवाः प्रसाध्य ता अधोऽधो विशोध्य वृत्तपादे रूपाग्रयो नवयमा इत्यादि ज्यानि षट् पठितानि । आर्यभटेन मन्दोच्चस्यात्यल्पगतित्वात् रविमन्दोच्चमागा ये वसुनगमिताः पठितास्त एव स्वल्पान्तरात् सुस्थिराएवाचार्येणापि पठिता इति सर्व स्फुटमेव सिद्धान्तविदामिति ॥ १ ॥ केन्द्र त्रिभादनधिके सति दोस्तदेव राशिवयात् समधिके पतिते भषट्वात् । षड्भोनिते, षडधिके रहिते भचक्रा नन्दाधिके भवति बाहुरिहावशेषम् ॥२॥ स्पष्टार्थम् । अत्रोपपत्तिः । अयुग्मे पदे यातमष्यं तु युग्म-इत्यादि भास्करविधिना स्फुटैवेति ॥ २॥ भागीकृते तत्र शरेन्दु-१५ भक्त भुक्तज्यका संगुणितेऽवशेषे । भोग्यज्यया बाणशशाङ्क-१५ भक्ते भुक्तज्यका योगयुते भुजज्या ॥३॥ स्पष्टार्थम् । ज्याट्टेभ्यः पठितेभ्यश्चापतो ज्यानयनमनुपातेन स्पष्टमिति वासना सिद्धान्तविदां विदितैव कि लेखप्रयासेनेति ॥ ३ ॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy