SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे । रुद्रा११भूपतयो१६रदा३२नगशरा५७भानी भवा-११स्तारका२७ व्योमाक्षीणि२ नखा२०विधौ हुतमुजोइविश्वे१३खदनार०रसाः । भूपुत्त्रे, तुरगाण्युगानि४कुगुणाः३१सूर्या१२बुधो सदा षड्-दसौररससायका५६मुनियमाः२७क्षेप्या गुरौ भादयः ॥१३॥ आशा १० भवा ११ वसुदृशो-२८ ऽष्टयमाः-२८ सितोश्चे रामा ३ यमौ २ कृतभुवो-१४ ऽग्निहशो-२३ ऽर्कसूनौ । रूपं १ शरा ५ नवयुगानि ४६ नृपा १६ विधूच्चे पाते शशी १ हुतभुज-३ स्तुरगेन्दवो-१७ ऽर्काः १२ ॥१४॥ ग्रन्थादौ ये ग्रहास्त एव क्षेपाः पठिताः । ते च भाद्या रव्यादीनामेते र ११ । १६ । ३२ । ५७ ॥ चं= ११ । २७ । २०१२० ॥ मं% ३।१३ । २० । ६ ॥ बु = ७ । ४ । ३१ । १२ ॥ बृ= ६। २ । ५६ । २७ ॥ शु= १०। ११ । २८ ॥ २८ ॥ श=३।२।१४।२३॥ रा-१३।१७१२ ॥ चं. उ.-१।१।४९।१६ ॥ १०१४ शके चैत्रशुक्लप्रतिपदि भृगौ रव्युदये भादीन् रव्यादीनार्यभटमतानुसारेण प्रसाध्य तत्र 'शाके नखाब्धि-४२० रहिते शशिनोऽक्षदस्तै-२५ स्तत्तुङ्गतः कृतशिवै-१४४ स्तमसः षडक्कैः ९६ । शैलाब्धिभिः ४७ सुरगुरोर्गुणिते सितोच्चात् शोध्यं त्रिपञ्चकु-१५३ हतेऽभ्रशरासि २५० भक्ते ॥ स्तम्बरमाम्बुधि-४८ हते क्षितिनन्दनस्य सूर्यात्मजस्य गुणितेऽम्बरलोचनै-२० श्च । व्योमाक्षिवेद-४२० निहते विदधीत लब्धं शीतांशुसूनुचलतुङ्गकलासु वृद्धिम् ॥' इत्यादिना लल्लमतेन बीजानि संस्कृत्य भाद्या रव्यादिक्षेपाः पठिताः । तदानयनं च ग्रन्थान्ते विलोकनीयम् ॥१४॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy