SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ( 91 ) प्राचायां वक्ष्यमाणकारिकैव विशेषविधायिनी। The following káriká points out the peculiarities of the Práchya dialect : हीही भो परितोषे स्थात् हीमान हीच विस्मये, यजेत्र, ज्जेत्र जिशा शब्दा एवार्थे सम्मताः सतां । वक्र बङ्गु तरङ्गौ दौ सम्बुद्ध्याक्षेपयोररे। दूणं, दूमं, इदं त्रीणि दृश्यन्ते दूदमर्थके वीदा विहित विप्रोको प्रकृते वहिदं तथा ; अवि, भाविद्राविद प्रायोग्राम्योपमा बहु । अवन्त्यां विशेषनियमानुगा: शब्दाः । The following are the words which have special forms in the Abantí dialect : सदृशं सरिछ अवन्यां दृश्यते ते मे दयोः प्रायत्तहं महं, ते-तहं ; मे-महं ; श्रा, मागध्यां विशेषनियमानुगताः । For the following words, special rules are laid down in the Mágadhí: श्रोलं मडे, मदे कोष्णं कोशिएं रत्न कडे, कदे वयस्यः वयंशो गीश्मः गिम्हो वमतिः वसधी गतं गडे, गदे वुभुक्षा भुभका तस्मात् ता (१) Pटगाल: शिाला, शाल कर (१) शौरोन्यामपि तस्मादित्यस्य ता इति भवति । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy