SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शु अर्जुका श्रजश्रा अवस्था श्रस्मदीयं श्रच दूव दूह उत्थितं एतावत् एव कौरव: श्रवरुवं, उव्वं क्षण: क्षारं कथं श्रवित्या अन्हकेर कं श्रचरीनं विश्र दूध उत्थिदं एन्ति ज्जेव, कोव, जेव कोरवो खण: खारं क क्खु गणिश्रा गचिदं ग्रथितं खलु गणिका ग्रथितं चूतलतिका चूदलदिश्रा तथा तथा ( शौ 90 ) सं तावत् त्वदीयं दुहितका नিत: पिटक: प्रगुणं भरतः भन्त भर्तृदारिका मदनिका मदीयं माटक: मूर्ख यथा यावत् वदनं वृक्षः मदृतं मह शौ तेति, दाव तवकेरकं दुहिदिश्रा निचिंदो पितुको उज्जवं भरधों भट्टा Aho! Shrutgyanam भट्टिदारिश्रा मदणिश्रा ममकेरकं मातुको मुरुखो जधा (१) जित्तिश्रं वद रुकखो सहमत्थि महमा मौदामिनी मोदामिणी मरिकखं (१) अपभ्रं मे यथा शब्दस्य जेम, जिह, जिम, इति रूपाणि भवंति ।
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy