SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ संस्कृतं स्निग्धं ष स्नेहः स्पृहा स्फटिक थोरिव सद्धि', सिद्धि, षिद्ध हनूमान् हरः ( 89 ) प्राकृतं सुहा, सुसा, मणेहो, ऐहो छिद्दा फलिह खिडिओ, फिडिओ स्फिटिक: स्फोटक : खोडो, फोडश्रो (१) स्यात् (क्रिया) मिश्रा स्वप्नः मिविणो, सिमिलो हमन्त हीरो, हरो संस्कृतं हरीतकी हरिताल: हरिद्रा हरिश्चन्द्रः होनः हृदयं हृदः हडबई, हरडई हलिश्रारो हरिश्रालो हलद्दी हलिद्दी, Aho! Shrutgyanam प्राकृतं हलदा, हलद्दा हरिदो हो, हीणो हिश्रं, हिश्रश्रं (२) हृदो, हदो ; हर (श्रर्षे) शौरसेन्यां विशेष नियमानुसृताः शब्दाः । The following is a list of the words the forms of which have some peculiarities in the saurasení dialect. सं शौ सं प्रतिशीघ्र अन्यथा अतुलित श्रन्यादृशः श्रदिभीग अतुलिदं, अतुलितं (१) । रसेन्यां स्फोटकस्य फोडच्यो इति रूपं भवति । (२) पैशाच्चां हृदय स्य हितपं इति रूपं भवति । शौरसेन्यां दिवयमिति । (३) अपभ्रंशे अन्यथा शव्दस्य अनु, असच इति रूपद्वयं भवति ! (४) अपभ्रंशे धन्यादृशस्य बनादिसो अवराइसो इति रूपदर्थं । शौ अणधा (३) णादिसो (8) 12
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy