SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ संस्कृतं सरोरुहं सर्व्वाङ्गीणः साक्षी सातवाहनः साध्वसं सामर्थ्यं साना सिंहः सिंहदत्तः सिंहराजः सिरा सुकुमारः सुकृतं सुधा सूक्ष्म प्राकृतं सररुहं, मरोरूहं सव्वं मिश्री मक्खिणो मालवाहनो सज्मसं सामच्छ', समत्थ सुहा सीहो सिंहदत्तो सिंहराश्र छिरा सोमाली, सुउमालो, सुकुमालो सकडं (श्रर्षे) कुहा वहश्रो, सुभगः सुहश्रो सुहवो ( 88) सुण्डं, मई, सुमं (श्रर्षे) संस्कृतं सूर्य: मोच्छामः ਜੈਅ सेन्य स्कन्दः स्तव्धः स्तम्वः स्तम्भः स्तवः स्तेनः स्तोकं स्त्यां स्त्री स्थविरः स्थान स्थानुः स्थूणा स्थूलं १ | शौरसेन्यां केवलं " इत्थी " इति रूपं । Aho! Shrutgyanam सुरिश्र प्राकृतं सूत्रासो सिंधवं सिम मे ं खंदो, कंदो ठड्ढो तंवो स्वंभो (स्थूणायां) ; थंभो, ठंभो (निश्चले) थवो, तवो त्यो त्यो छोकं, थोवं, थेवं, थो ठी ं थी ं, थिं दूत्थी, थी (१) थोरो ठी थी खाणू (वृक्षस्कन्दे) ; घाण (शिवे) थोपा, थू थोर, थूलं
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy