SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ कमिदं); अम्ह चयं (अस्माकमिदं); । त्वस्य वा डिमात्तौ ॥ ५ । त्व प्रत्ययस्य डिमा, त्तण इत्यादेशौ वा भवतः । Dimá and ttana are optionaly substituted for the affix tva ; as पीणिमा, पीण तणं (पीनत्व); &c. पीनता इत्यस्य प्राकृते 'पीणा' इति रूपं भवति 'पीणदा' इतितु भाषान्तरे तेनेह तलो दा न क्रियते । The prakrita form of the word पीनता is atst, while in other dialects it takes the form of 'पीणादा' for in the common prakrita दा is never substituted for the affix तल (ता) ।। ___ वररुचिना सर्वा स्खव भाषासु तल् प्रत्ययस्य दा विहितः but according to vararuchi, it is substituted for a in all dialects (soe Pr. ch. 4 sú 22) ॥ अनंकोठात्त लस्य डेलः ॥ ६ । अंकोठवर्जिताच्छब्दात् परस्य तैल-प्रत्ययस्य डेल्ल इत्यादेशो भवति । In all words except Ankotha (अंकोठ) the affix तेल taila takes the form of डेल्ल (della) ; as दूगुदीएलं (इंगुदीतैलं); goictatfefafæ ? why did we except the word Ankótha ? compare अंकोलतेल्लं । ॥ यत्तदेतदोडावदादेरित्ति एतन्नुक् ॥ ७ । एभ्यः परस्य डावदादेः परिमाणार्थस्य इत्तित्र इत्यादेशो भवति, एतदोलुक्। Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy