SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ( 69 ) ॥ वस्तुमत् तण उपाण: ॥ २ । २ । का प्रत्ययस्य तुम, अत, तण, उप्राण इत्येते श्रादेशा भवन्ति । Tum, at, túņ and uáņa are substituted for ktwá (the affix of the indiclinable past participle); as दद्धं, मोत्तुं (दग्ध्वा, मुक्त्वा); भमिश्र, रमित्र, (भ्रमित्वा, रमित्वा) ; घेत्तू ण, काऊण (सहीत्वा कृत्वा) ; भोत्तु आण, सीउ-आण भुत्वा, मवित्त्वा । ॥ इदमर्थस्य केरः ॥ ३ । इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति । Kera is substituted for the affixes like yat, tak, and aņ &c. which in sanskrit are used in the sence “ of belonging to ;' as तुझकेरो (पुमदीयः), अम्हकेरः (अस्मदीयः); कचिन्न भवति there are some exceptions, as पाणिणीया &c. ॥ युष्मदस्मदोऽञ एच्चयः ॥ ४ । ३ । श्राभ्यां परस्येदमर्थस्यान एचय दूत्यय मादेशो भवति । . The affix an (3797) at the end of the words yushmad and ashmad to signify the meaning “ of belonging to', assumes the form of echcharya (एच्चय) ; as तुम्हे च्वयं (युम्मा २। शौरसेन्यां त्वा स्थाने द्य दूणौ आदेशौ भवतः। कृगमस्तु अदूय इति In the sauraseni iya and dúụa are substituted for ktwú but after the roots kri and gama, aduya is substituted for it. मागध्यवन्तयोः त्वा स्थाने तूण इत्यादेशों Hafa i túụa is substituted for the affix ktwá in the magadhi and abanti. अपभने त्वा स्थाने उद्द, उइ, विवि इत्येता आदेशा भवन्ति In the apabbransa ii, ui, and biabi are substituted for ktwá. ३। अपभणे यार इत्यादेशो भवति । In the apabhransa. ara is substituted for the same ; as अम्हारो (अस्मदीयः) इत्यादि। Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy