SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ( 55 ) प्रा० सं प्रा. सं प-सुत्त सुप्त; पज्जत्तं पर्याप्त; गुत्तो गुप्तः। श-निचलो निश्चलः; चुपडू नुतति । ष-गोडी गोष्ठी; निठुरो निष्ठरः । स-खलित्रं स्खलितं; णेहो सहः । ॥ अधो म,न,यां, शेषाणां दित्वञ्चानादौ ॥ ३ । म, न, यां संयुक्तस्याधीवर्तमानानां लुगभवति। अनादौ वर्त्तमानानां शेषाणां द्वित्वञ्च । The consonants m, n, and y forming the last letters in conjuncts are elided ; and except when the conjunct occurs in the begining of a word the surviving consonants are doubled. as प्रा. मं प्रा. सं प्रा० में म-जुग्गं युग्म रस्मी रश्मिः सरो स्मरो न--नग्गो नमः भग्गो भग्नः लग्गं लम। य-मोमो सौम्यः । ॥ सर्वत्र लवरामचन्दे शेषाणां द्वित्वञ्चानादौ ॥ ४ । चन्दशब्दादन्यत्र सर्वत्र ल, व, रां संयुक्रस्यो मधःस्थितानां लुगभवति। अनादौ स्थितानां शेषानाञ्च द्वित्व स्थात । The letters l, v, and TM are always elided, whether they occur first or last in a conjunct; and the surviving letters, provided they are not in the beginning of a word, are doubled ; as Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy