SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ( 32 ) कृपा मुग घृणा In the words kripa' &c. i is substituted for the initial ri as. प्रा० सं० प्रा० सं० । पा० सं० किवा कृपा हिवं हृदयं मिट्ठ मृष्ट दिट्ठ दृष्टं दिट्ठी दृष्टिः मिट्ट' सृष्टं मिटि सृष्टिः गिट्ठी गृष्टिः पित्थि पृथ्वी भिऊ भृगः भिंगो पृङ्गः भिंगारो भृङ्गारः सिङ्गारो श्टङ्गारः । मियालो ग्टगालः घिण घुमिणं घुसणं विढडो वृद्धिः समिद्धी । समृद्धिः दूढ्डी ऋद्धिः । गिढ्डी गुद्धिः किसो किसाणू कृशानुः किसरी कशरः किच्छ कृच्छ किई कृतिः धिई धृतिः । किवो कृपः किवणो कृपणः किवाणं कृपाणं विञ्चो वृश्चिकः तिप्पं हप्त किसिनो कृषितः निवो नृपः किच्च वित्तं वृत्तं । वित्ती वृत्तिः हि हृतं वाहित व्याहृत विहिरो वृहितः विसी वृषिः दूसो ऋषिः बिहा स्पृहा सदू मत वितिणहो विष्ण: | उक्किट्ठ उतकृष्ट कृशः किच कत्य १ कल्पतिकामते निम्रलिखितेषु तोनित्यमित्त्व । According to kalpala tika' i is invariably substituted for si in the following words as-27 भृङ्गार, टङ्गाराः कृपाणं, कृपएः, कृपा। टगाल हृदये वृटिटिहितमेव च। समृद्धि कृमरा, तृप्तित्तिद्विस्तु कृत्रिमं कृकराकुस्तथेत्यादौ नित्यमित्त्व बृतोमतं। नतोऽन्यत्र faza: 1 It follows from this that in all other words the substitution takes place optionally as विसो वसो (पृषः) । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy