SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ( 29 ) । तीर्थे हो ॥ ६१ । १ तीर्थ शब्द हे मति दूत अत्त्वं भवति । In the word tirtha ú is substituted for é in cases where tha. (थ) is replaced by ha (ह) as तूहं। 'हे' इति किं from the condition attached we infer that this rule does not apply where arthce is not replaced by ha (ह) as तित्यं । ॥ उतोऽन्मुकुलादिषु ॥ ६२ । २ । मुकुल दूत्येवमादिषु शब्दषु आदेस्तोऽत्त्वं भवति । In the words Mukula, &c. a is substituted for the first u as. प्रा० सं प्रा० सं प्रा. सं मउलं मुकुलं मउलो ) अगहुँ अगुरुः गरूई गुवों मउरो । मोअमल मौकुमाय गलोई गुडुची जहुटिलो । जहिहिलो युधिष्ठिरः क्वचिदाकारोऽपि In some cases is also substituted for the first au; as विद्दाश्रो (विद्रुतः)। ॥ गुरौ के वा ।। ६३ । ३ गुरौ खार्थे के सति प्रादे रुतोऽदा भवति । १ केषाञ्चिन्मते उद्गीर्ण शब्दस्यापि इत उत् भवति। According to some in the word Udgirna also u is substituted for i as उगगणं। २ प्राकृत प्रकाशे "अन्मकुटादिषु" इत्येवं सूत्ररूपं विद्यते। In Kalpa. latika Mukuta class is thus onumerated (कल्प लतिकायां मुकुटादिगणो यथा) । मुकुटं, कर्ववुरं, गुवी, सौकुमार्य युधिष्ठिरः, गुरुकञ्चोपरीत्यादौ मुकुटादिषुलक्षयेत् । कर्ववुरशब्दस्य कव्वरमितिरुपम् । ३ प्राकृत प्रकाशे “उपरि" "गरु" शब्दौ मुकुटादिष्वन्तीवितौ तेन न तयोर्विकल्पः In Prakritaprakás'a the words upari and guru arc included in the mukuta class so the substitution invariably takes place to them. Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy