SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ( 26 ) केवल स्थापि sometimes this rule does apply to the word dwidha even when without krin, as दुहा । ॥ पानीयादिम्बित् ॥ ६ ० । १ पानीयादिषु शब्दषु ईतद्भवति । In the words Pániya, &c. í becomes short (©) asप्राकृतं संस्कृतं प्राकृतं संस्कृतं पाणि पानीयं करिसो करीषो অস্থি अलीक मिरिमो शिरीषः जिअदू जीवति द्वितीयं जिउ जीवतु त हतीयं विलियं व्यलोकं गहिरं २ गभीरं उवणिणं उपनीतं आणि आनीतं पदिविरं प्रदिपितं प्रोसिअंतो अवमोदन पसीद प्रमोद गहि वम्मित्रो वल्मीकः নস্থায়ি तदानी वहुलाधिकारादेषु क्वचिन्नित्यं क्वचिदिकल्पः Under the extensive option previously noticed this rule is found to apply invariably to some words of this class and optionally to others, as पाणीअं, अलोअं, जीद दु गृहोतं १ प्राकृत प्रकाशे “इदीतः पानीयादिषु” (१८९) इत्येवं सूत्रमस्ति। PrakritaPralhas a does not include the following words as उपनीत, यानीत, जीवतु, जीवति, पुदीपित, प्रसीद, शिरीष, गृहीत, वल्मीक अवसीदन्, in the Panya class. agafatarei aratanya'fare e Kalpalatiká thus enumerates the Pániya class. “पानीयं, वीडिता, लीक, द्वितीय, तृतीयकं, तथागहीत मानीतं, गभीरञ्च करीषवत्, इदानीच, तदानीच पानियादिगणो यथा ;. २ गहेर हिन्दी। Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy