SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ( 21 ) दूति किं ? why did we say in cases where the syllable jna takes the form of n ? Compare the following हिनो सव्वजो । श्रभिज्ञादाविति किं this rule does not apply to the words not belonging to this class; as पलो ( प्राज्ञ:); येषां ज्ञस्य णत्वे कृते उत्त्व ं दृश्यते, तेऽभिज्ञादयः We have to understand the Abhijna class by means of application of this rule only. ॥ ए शय्यादौ ॥ ४६ । १ शय्यादिषु श्रादेरमा एत्वं भवति । In the words sayya &c. e (T) is substituted for the first a ; as सेज्जा ( शय्या ) ; सुंदरं ; (सुंदर) गेंडु (कन्दुकं ) । ॥ वाऽप्पै ॥ ४७ ॥ अर्पयतौ धातौ श्रदे रसा श्रोत्वं वा भवति । O is optionally substituted for the first a in the root arpi as श्रप्पेद, अप्पे, (अर्पयति); श्रपिपचं, अप्पि (श्रर्पितं) । ॥ स्वपावुच्च ॥ ४८ । स्वपिता श्रदे रसा श्रोत् उच्च भवति । The first a in the root swapa is changed to o or u, as मोडू, सुव, (स्वपिति) | ॥ नात् पुनरादावी ॥ ४८ ॥ न ञः परे पुनः शब्द आदे रखा , आइ, इत्यादेशौ वा भवतः । शय्या, सौन्दय्य (१) In Kalpalatika sayyadi class is thus enumerated. पर्य्यन्तोत् करा चर्य्यन्रयोदशः । वल्लीचेत्यादयो ज्ञयाः शय्यादौलक्ष्यदर्शनात्।” Aho! Shrutgyanam CC
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy