SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ फलमाहरदू, (फलमाहर ति) :-बहुलाधिकारात् अन्यस्यापि व्यञ्जनस्य मकार: The option being carried on any other final consonant besides m म, also becomes m म, as विश्वक् वीसुम्; पृथक् पिहम् ; सम्यक् सम्मम् । ॥ ङ, ञ, ण नो व्यञ्जने ॥ २३ ॥ १ । ङ, ञ, ण, न इत्यो तेषां स्थाने व्यञ्जने परेऽनखारो भवति । Anuswara is substituted for the nasals 3, 4, , a when a consonant follows, as:-पत्ती, (पतिः ); परंमुहा, (पराङ्मुखः); कंचुत्रो (कञ्चकः); वंचणं (वञ्जनम् ); संमुहो, (षण्मुखः); उकंठा, (उत्कण्ठा); कंसा, (कन्मः) अंसो, (अनशः); ॥ वक्रादावन्तः ॥ २४ । २ बक्रादिषु यथादर्शनं प्रथमादेः स्वरस्यान्त भागमोरूपोऽनुस्खारो भवति । In the words Vakra &c., Anuswara is inserted as an augment (आगमः); as वंकं (वक्र); तंस (त्रास); अंसू (अश्रु); मंसू १ प्राकृत प्रकाशे “नजोईलि" इत्येवं सूत्रमस्ति। तदत्तिस्तु नकार अकारयोहलिपरतो विन्दुर्भवति मकारय । (१५.१४) The corresponding sutra of Prakrita Prakasa teaches us that Anuswara is substituted for n 7 and n sy only when a cosonant follows, and so also is m म, as कंसो कम्सो (कंसः) वंच वम्चनं (वञ्चन)। २ In Prakritaprakasa the corresponding sutra is "वक्रादिषु" (Pra १५. ४). In Prakrita-kalpa-latika, Vakradi class (वक्रादिगण) is thus enumerated वक्रत्यूस, वयस्याय मात्र, पच्छातिमुक्तको गरिमनखिनी, स्पर्शः, श्रुतप्रतिनं तथा निवसनं दर्शनश्व बक्रादिष्व बमादयः। Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy