SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८ . दृढाकसिद्धान्ताः। (गा ) अ,, अ., अ....,क,, कर, क३....इत्यादिषु यदि अ,,...........प्रत्येकं क,, क.....प्रत्येकेनाङ्केन दृढं तदा अ, अ.अ....., क,क,क.....मिथो दृढौ भवतः । (५) य इत्यत्र या निरग्रा लब्धिः सा नि (2) अनेन प्रकाश्यते । अथ अ-दृढसंख्यायाः कः स महत्तमघातो येना न यं निःशेषो भवतीति विचार्यते । न अत्र यावन्ति गुणकखण्डानि अ, २अ, ३अ,....इत्यादि, तत्खण्डसंख्याप्रमाणम् = नि (4)= नि, । एवं यानि अ,' शुहानि खण्डानि तत्प्रमाणम् = नि (जर) । एवं नरे, न ....शुद्वानां प्रमाणानि विदितानि भवन्ति ततः सर्वखण्डसंख्यायोगसमः अदृढाङ्कघातो महत्तमो येना न यं निःशेषो भवति । यथा उदा. (१), १. २. ३.....१५ = [१९ अयं २ दृढावस्य केन महत्तमघातेन निःशेषो भवति । अत्र नि () = ७ । नि (३५) = ३ । नि (३९) = १ । नि(३) = ० । अतः ७+३+१= ११ अयमेव महत्तमघाताङ्कः । येन अर्थात् २११ अनेना १५ यं निःशेषो भवतीति । (६) मभेर- म (म-२ न (म-१) (म-२ )...(म-र+१), अयं पूर्वयुक्तितोऽ । र १.२.३...... र भिन्नः । अथ यदि म-दृढसंख्या भवेत्तर्हि तदल्पाः १,२,...., र सर्वा मतो दृढा भविष्यन्ति । अतः ( म-१ ) (म-२).... ( म-र+१ ) इयं संख्या र अनेन निःशेषा भविष्यति । अतो यदि (म-१ ) (म-२) ... (म-र+१) =ल, तदा मभे-म.ल । अतस्तदा मभे, अयं म-दृढाङ्केनापवयो भवति । म, अडून योऽपवयों भवति सोऽ अप( म ) नेन द्योत्यते । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy