SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दृढाङ्कसिद्धान्ताः। स ४७ अचिन्हिता दृढा ज्ञेया यतस्ताः स्वीयेन वा रूपेणैवापवर्त्या भवन्ति । (३) एकद्वित्र्यादिभेदा अभिन्ना धनात्मकाश्च सन्तीति प्रत्यक्षतो दृश्यते । अतो यदि न-संख्यकानां र-संख्यका भेदाः न भे, अनेन द्योतनीयाः स्युस्तदा भेदानयनेन नभेर =न (न-२० मान _न (न-१) (न-२)...(न-र+१) १.२. ३........ एते अभिन्नाः । अतो व्यस्तगणनया एकोत्तराणां र-संख्यकानां बधः एकाद्यकोत्तर-र-संख्यकाबधेन निःशेषो भवतीति सिध्यति । एकाधकोत्तरर-संख्यकानां बधो लाघवेन र अनेन प्रकाश्यते । यथा १. २. ३.....न = न , १.२.३....म = म १. २. ३.....र = र इत्यादयो भवन्ति । एवमेतत्सङ्केतेन न अयं लाघवेन न-भावितमित्युच्यते । जो न (न-१) (न-२)...( न-र+१)_न(न-१) (न-२)...(न-र+१) १. २. ३. ... र =न (न-१) ( न-२.) ... (नर+१) न र= जर इति सिध्यति । एवम्, नभेरनर =न भेनर .... ( १ ) ( ४ ) अ, क, ग अङ्कानां मध्ये यदि अ, क मिथो दृढौ, क. ग अयं च अ--भक्तो निःशेषो भवति तदा अ-संख्यया ग-संख्या निशेषा भवतीति पूर्व प्रतिपादितम् । एतत्सिद्धान्तबलेनाधो लिखिताः सिद्धान्ताः सुखेनोपपद्यन्ते । (आ) यदि अ, क मिथो दृढौ तदा अ,न कम एतौ च दृढौ भवतः । (का) यदि अ, क, ग, घ.... मिथो दृढास्तदा अ,न क.प ग.म घ.ब.....मेथो दृढौ भवतः । २) ... (न-T+१) न- र न % Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy