SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्वान्तः । अथ मेषतुलादिस्थस्तासामुपरिगो रविः । भ्रमत्यतो न तत्रास्ति मध्यच्छाया द्विजोत्तम ॥ ५२ ॥ व्यच देशस्थितैर्म ध्रुवतारे समौचिते । बामदेवोभये साक्षात् सौम्ययाम्यध्रुवाश्रिते ॥ ५३ ॥ अतो निरचदेशे च नाचांशा न पलप्रभा । लम्बकांशाश्च नवतिर्भवन्ति हिजसत्तम ॥ ५४ ॥ सुरासुरणामुभये ध्रुवतारे खमध्यगे । तत्राच्चांशाश्च नवतिर्लम्वांशाः पूर्णमेव हि ॥ ५५ ॥ स्वमत्यजखं वियति ज्योतिश्चक्रं ध्रुवाश्रितम् । प्रवहानिलबद्धं च जलयन्त्रमिव द्विज ॥ ५६ ॥ निरक्षदेशतः सौम्ये नरो याति यथा । तथा तथा ध्रुवः सौम्यः चितेरुञ्चगतो भवेत् ॥ ५७॥ याम्यध्रुवश्चैव तथा याम्यभूवलयादधः । एवं याम्ये नरो याति यथा याज्यभ्रुवोच्छ्रितम् ॥ ५८ ॥ वोन्नतिवशादेव देवभागे पलांशकाः । तीजा नवतिर्याम्या लम्बकांशां द्विजोत्तम ॥ ५६ ॥ तथैव दैत्यभागे च सौम्या याम्यभ्रुवोच्छ्रितेः । अक्षांशा लम्बकांशाश्च भवन्ति द्विजसत्तम ॥ ६० ॥ अभीष्टयोजनाभ्यस्ता नवति-६० विभाजिता । ८ ! ६५ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy