SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिदान्तसंग्रहे भूटत्तपादै-१२६५ रक्षांशा वामं स्युर्योजनानि च ॥ ६ ॥ जम्बदीपो भुवोऽध य दुदकस्यं लवणार्या वात् । अर्धेऽन्यस्मिन याम्यभागे हीपाः स्युः शाकपूर्वकाः ॥ ६ ॥ शाकं च शाल्मलं कौशं क्रौञ्चं गोमेदक क्रमात् । पुष्करं चेति विज्ञेयं द्वयोर्मध्ये समुद्रयोः ॥ ६३ ॥ सौम्यभागे हिजश्रेष्ठ लक्षातो हिमपर्वतः । हेमकूटगिरिस्तस्मात् ततो निषधपर्वत: ।। ६४ ॥ यमकोटेदगझेयो माल्यवानचलो हिज । गन्धमादननामागः सौग्यो रोमकपत्तनात् ॥६५॥ सिद्धपत्तनतश्चैव श्टङ्गवान् पर्वतस्ततः । शलाचलस्ततो नौलपर्वतश्चोत्तरे स्थितः ॥ ६६ ॥ लङ्काहिमागयामध्ये वर्ष भारतसंज्ञकम् । हिमागहमकटान्तः किन्नरं वर्षमौरितम् ॥ ६७ ॥ हरिवर्ष विजश्रेष्ठ हेमकूटनिषाधयोः । माल्य वद्य कोयोश्च वर्ष भद्रतुरङ्गमम् ॥ ६८॥ केतुमालाभिधं रोमगन्धमादनयोईिज। सिटङ्गवतामध्ये कुरुवर्षे महामते ॥६६॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy