SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्धान्तसंग्रहे मद्यस्य खाटुनीरस्य सप्तवं क्रमशोऽब्धयः । यथोत्तरं च परिधिन्यूनस्तेषां क्रमाद्भवेत् ॥ ४२ ॥ लवणाधितट सौम्ये नगर्यो देवनिर्मिताः । भूमध्यवलये तस्मिन् प्राकारे व्यक्षसंज्ञके ॥ ४३॥ देवासुरविभागाख्य चतस्त्रश्च हिजोत्तम । शोभिताः स्वर्ण रत्नाःि प्रकाराट्टालतारणोः ॥ ४४ ॥ लगभूमध्यवलये प्राच्या बाणाभास्करैः १२६५ । ततो याजनसंधैश्च यमकाटिः स्थिता दिज ॥ ४५ ॥ ततः प्राच्यां हि ताव निर्योजनैः १२६५ सिटुपत्तनम् चसन्ति तत्र सिद्धाश महात्माना गतव्यथाः ॥ ४६॥ ततः प्राच्या हितावनियोजनैः १२६५ रोमपत्तनम रोमपत्तनतो लङ्का तावड़ियोजनैः स्थिता ॥४७॥ प्राच्यामेव हि ताभ्यश्चोत्तरेरा मेंरुः सुरालयः । तावनियोजतैर्याम्ये सुमेरुर्दानवालयः ॥४८॥ तदधेा नरकाः स्वाटुनीराब्धौ वडवानलः । एवं भूतपादन षटू स्थानानि निरन्तरम् ॥ ४६॥ लङ्कातः समसूत्रे च तदधः सिद्धपत्तनम् । तथैव सिद्धनगराद्यमकोटिरधः स्थिता ॥ ५ ॥ अथात्मानं भूपरिस्थं मन्यन्ते च सुरासुराः । नागराः समसूत्रस्थास्तदधश्च परस्परम् ॥ ५५ ॥ .. Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy