________________
वृद्धवसिष्ठसिदान्तः । युगाङ्गाष्टाधनागाभा
श्विभूसप्तगजेन्दुभिः । योजनैः प्रयुतश्च १८७१ २०८०८६४००००००
व्योमकक्षामितिः कृता ॥ ३४ ॥ तन्मध्ये करसंचारः सहस्रांशार्द्विजोत्तम । भताराभ्रमणं तत्र तदधेाऽधः खचारिणाम ॥ ३५ ॥ शनीज्यभौमसूर्याणां शुक्रज्ञशशिनां क्रमात् । सिद्धविद्याधराणां च वनानां तदधे नमः ॥३६॥ तन्मध्येाथ महीगोलो व्योमिन तिष्ठति निश्चलः । दधानः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥३७॥ अथ तत्परिधिज्ञे या गोऽक्षामशर-५०५८ योजनैः । तत्कर्णश्च वियत्यूारसभू-१६०० मितयोजनैः ॥ ३८ ॥ वियदाकाशवेदाब्धि
नवाचगजयाजनैः ८०६४४०० । तङ्गोलकक्षेत्रफलं
का-१६००घ्रपरिधे ५०५६र्भवेत् ॥ ३ ॥ भित्त्वा भृगोलकं मेंकरूऽधश्च विनिर्गत: । तटूऽसिन सुराः सर्वे दैत्याश्चाधः स्थितास्तथा ॥ ४०॥ भूगोलमध्यवलयाद्याम्ये स्थालवणाणवः । ततो दुग्धार्थ वो दध्यो एतस्येक्षुरसस्य च ॥ ४१॥ .
Aho ! Shrutgyanam