________________
ज्यौनि पसिदान्तसंग्रहे तं प्रतिष्ठाप्याण्डमध्ये स्वयं पर्येति भासयन् । अहङ्कारान्मनो जज्ञे मनसश्चन्द्रमास्तथा ॥ २४ ॥ सूर्योऽक्षण स्तेजसा राशि: शान्तबुद्धिः प्रकीर्तितः । तमःप्रधानान्मनस: संजज्ञे पवनस्ततः ॥ २५ ॥ ततस्तेजो जल तस्मात पृथिवी जलतोऽभवत् । उत्तरोत्तरड्या तु गुणा भूतेषु संश्रिताः ॥ २६ ॥ अग्नीषोमो भानुचन्द्रौ भूतानि च कुजादयः । तेजाभूमिवियहारिवायुधः क्रमशोऽभवन् ॥ २७ ॥ पुनर्वादशधाऽऽत्मानं चक्रे राशिवरूपिणम् । पुननक्षत्ररूपेण सप्तविंशतिधाऽभवत् ॥ २८॥ तस्यैव मनमोत्पन्ना वयं सप्तर्षया द्विज । तता ब्रह्माऽमुजहिश्वं ज्योतिश्चक्र विरच्य च ॥ २६ ॥ गुणकर्मविभागेन देवपूर्व चराचरम् । बीजरूपं हिमश्रेष्ठ पुरावत् तदनुक्रमात् ॥ ३० ॥ ततो ग्रहताराणां भृगोलस्य तथा विभुः। सुरासुराणां मानां नागानां च तथा स्थितिम् ॥३१॥ विभागं कल्पयामास यथाखं वेददर्शनात् । ब्रह्माण्ड स्मिन् दिजथेठ तथाऽन्येषां पितामहः ॥३२॥ गालाकृति तदण्डं च हैमं ब्रह्माण्डमुच्यते। तन्मध्ये परिधिज्ञेया व्योमकक्षा द्विजोत्तम ॥ ३३ ॥
Aho! Shrutgyanam