________________
वृद्धवसिष्टसिद्धान्तः ।
प्रकृत्यनादिसंयोगात् कदाचिज्जातकल्पनः । बहुः स्यामित्यतो जातः प्रकृत्याविष्टचेतनः ॥ १४ ॥ सकर्षणोऽसौ सर्वस्थः सर्वज्ञः परमेश्वरः । प्रकृत्या जनयामास सृष्ट्यादौ है ममण्डकम् ॥ १५ ॥ तदन्तस्तमसा सर्वं व्याप्तं ब्रह्मवियेागतः । तत्रानिरुद्धः प्रथमं व्यक्तं चैतन्यमुच्यते ॥ १६ ॥ तमापहः प्रकाशात्मा व्यक्तीभूतः सनातनः । मंत्रकृत्योः समौपस्य मण्डं हैमं प्रकाशयन् ॥ १७ ॥ हिरण्यगर्भो भगवाञ्छन्दोभिः परिगीयते । आदित्योऽयं समाख्याता जगतामादिभूर्यतः ॥ १८ ॥ प्रत्या सूर्य आख्यातः सविता तमसां परः । परं ज्योतिस्त्रिजगतां बाह्याभ्यन्तरभासकः ॥ १६ ॥ महानिति समस्तानामाश्रयाज त्रजिनानाः । ऋचाऽस्य मण्डलं खच्क्ष्मं मूर्त: सामयजुस्तथा ॥ २० ॥ कालात्मा कालकृत् सूक्ष्मः सर्वज्ञः सर्वभूतभृत् । रथे विश्वमयं चक्रं कृत्वा संवत्सरात्मकम् ॥ २१ ॥ सप्ताश्वसंयुतो विश्वं पर्येत्येष सदा वशी । 'ज्ञानध्यानयुजां पुंसां ब्रह्मान्तं ब्रह्मलेाकदम् ॥ २२ ॥ जातस्तस्मादहंकारो ब्रह्मात्मा सृष्टिकद्विभुः । तस्मै ददौ महान् देवो वरान् लेोकपितामहः ॥ २३ ॥
In
Aho! Shrutgyanam
६१