SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५८ ज्योतिषसिद्धान्तसंग्रहे षष्टि- निघ्ना हताश्चन्द्रभुक्त्या लब्धाश्च नाडिकाः । ताभिर्गतैष्ये पातस्य मध्यकालोऽर्धरात्रिकात् ॥ २७ ॥ अथेष्टयातैष्यघटीभिरस्मा दर्केन्दुतः क्रान्तिकला : प्रसाध्याः । दिकाभेदे च तदन्तरैक्यं हरौ भवेतां व्यतिपातयोगे ॥ २८ ॥ प्रावेशिको निर्गमकालिकच तदन्यथा वैष्टतपातयोगे । तन्मानयोगार्ध कलाः पुराव दभीष्टनाडीगुणिता हराप्ताः ॥ २६ ॥ प्रवेशे निर्गमे पाते तयोः क्रान्त्यन्तरे सदा । मानयोगार्धतुल्यं स्याद्दामदेव द्विजोत्तम ॥ ३०॥ तस्मात् तत्कान्ति विश्लेषं तन्मानैक्यकलादलात् । यावन्न्यूनं हि तावत् स्यात् क्रान्तिपातस्य संभवः ॥ ३१ ॥ संभूय विभ्रम्य निपत्य पूर्व विश्रम्य किञ्चित् पुनरुत्थितः सन् । पुनस्तथाऽऽभ्राम्य विनाशमेति ह्येवं नरः कोऽपि शुभानि निघ्नन् ॥ ३२ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy