________________
५८
ज्योतिषसिद्धान्तसंग्रहे
षष्टि- निघ्ना हताश्चन्द्रभुक्त्या लब्धाश्च नाडिकाः । ताभिर्गतैष्ये पातस्य मध्यकालोऽर्धरात्रिकात् ॥ २७ ॥
अथेष्टयातैष्यघटीभिरस्मा
दर्केन्दुतः क्रान्तिकला : प्रसाध्याः ।
दिकाभेदे च तदन्तरैक्यं
हरौ भवेतां व्यतिपातयोगे ॥ २८ ॥
प्रावेशिको निर्गमकालिकच तदन्यथा वैष्टतपातयोगे ।
तन्मानयोगार्ध कलाः पुराव
दभीष्टनाडीगुणिता हराप्ताः ॥ २६ ॥ प्रवेशे निर्गमे पाते तयोः क्रान्त्यन्तरे सदा । मानयोगार्धतुल्यं स्याद्दामदेव द्विजोत्तम ॥ ३०॥
तस्मात् तत्कान्ति विश्लेषं तन्मानैक्यकलादलात् ।
यावन्न्यूनं हि तावत् स्यात् क्रान्तिपातस्य संभवः ॥ ३१ ॥
संभूय विभ्रम्य निपत्य पूर्व विश्रम्य किञ्चित् पुनरुत्थितः सन् ।
पुनस्तथाऽऽभ्राम्य विनाशमेति
ह्येवं नरः कोऽपि शुभानि निघ्नन् ॥ ३२ ॥
Aho! Shrutgyanam