________________
वृद्धवसिष्ठसिद्धान्तः । अथ चक्रार्धचक्रोनाधिकलिप्ता विभाजिताः। भुक्तियोगेन लब्धं यहिनादि गतगम्ययोः ॥१६॥ तदाऽन्होः स्फुटक्रान्ती
साध्ये युग्मपदस्य च । विधोः क्रान्ती रवेः क्रान्त:
पातो भाव्यधिका यदि ॥ २० ॥ जना गतस्तदा शेयो
वाममोजपदस्य च । तत्क्रान्तिजौवे गुणिते
त्रिज्यया १००० च पृथक पृथक् ॥ २१ ॥ परक्रान्तिज्यया५०४भक्त तच्चापे च तदन्तरम् । चन्द्र हीनं धनं कार्य गतैष्ये पातसंभवे ॥ २२ ॥ तदन्तरांशगुणिता भानुभुक्तिर्विभाजिता। चन्द्रभुत्या धनणं स्याद्रवौ भागादि चन्द्रवत् ॥२३॥ तहत् पातफलं ज्ञेयं देयं पाते विपर्ययातू । पुनः क्रान्ती तयोः साध्ये गतष्यत्वं विचार्य च ॥ २४ ॥ पूर्ववच्चापविवरसंस्कृतेन्दुस्ततो रविः । पातः पुनस्तयोः क्रान्ती एवं यावत् समे भवेत्॥२५॥ क्रान्तिसाम्यं भवेच्चन्द्रधिकोने चार्धरात्रिकात् । एष्योऽधिको वा पातोऽत्र तयोविवरलिप्तिकाः ॥ २६ ॥
७॥
Aho ! Shrutgyanam