SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५६ ज्यौतिषसिद्धान्तसंग्रहे सर्वानिष्टकरः पुष्टो मुक्तकेशी महोदरः । एवंविधः समुदभूतः संसारेऽयं समन्ततः ॥ ६॥ परिवम्य निपत्यात्र विश्रयान्तहितो भवेत् । शुभमङ्गलकर्माणि लोकानां च विनाशयेत् ॥ १० ॥ स्नानदानादिकास्तत्र जपथावादिकाः क्रियाः । कदापि कुरुते मर्त्यः सुमहत् फलमश्नुते ॥ ११ ॥ सूर्यग्रहे कुरुक्षेत्र कोटिस्वर्णापणे फलम् । तत् फलं लभते पाते स्नानथाइजपादिना ॥ १२ ॥ उत्पाते लक्षगुणितं भ्रमण कोटिसंगुणम् । पातेऽथावुदगुणितं पतिते कृतमक्षयम् ॥ १३ ॥ पातकालः सुदुर्जेयो ज्योति:शास्त्रे द्विजोत्तम । कि दुर्जेयं सुगणकैर्गणितावपारमैः ॥ १४ ॥ यः पातसंभवं वेद स वेद परमां गतिम् । यस्मिन् जाते तु सज्ञानं पूर्ण ब्रह्म सनातनम् ॥१५॥ एकायने यदाऽर्केन्दू समें क्रान्ती तयोर्युतौ । चक्रे नामा वैधताख्यो शेयोऽसौ हिजपुङ्गव ॥ १६॥ भिन्नायनावेकदिशौ तौ चेत् क्रान्ती समें तयोः । व्यतिपातस्तदा पातो भगणार्धे तयोयुतौ ॥ १७॥ चक्र चक्रातुल्ये वा कियटभागादिकोनके। सायनार्केन्टुयोगे चेत् तदा पातस्य संभवः ॥ १८॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy