SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः। चन्द्रोदयमथास्तं स्यात् कृष्णे षड्भयतेन्दुतः ॥ २३ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाश शृङ्गोवत्यधिकारो दशमः ॥ १० ॥ वामदेव उवाच । देवदेव मुनिश्रेष्ठ भक्तानुग्रहकारक । भवत्प्रसादात् सुजातं ज्योतिषां चरितं महत् ॥ १॥ द्विधा कालं तु तन्मानं भग्रहाणां परिभ्रमम् । ग्रहाणामष्टधा ऋज्वी दृश्याऽदृश्या विधोः किल ॥२॥ दिगदेशकालावगमो ग्रहणे चन्द्रसूर्ययोः । शृङ्गोन्नती शशाङ्कस्य तथा योगो नभोगयोः ॥३॥ अथातः श्रोतुमिच्छामि व्यतिपातं दयानिधे । कथमादौ तदुत्पत्तिः किं फलं स्नानदानतः ॥ ४॥ कोऽत्र भेदोऽथ वा यो वैधृतव्यतिपातयोः । कर्मणा केन साध्योऽसौ कथ्यतामखिलं गुरी ॥५॥ वसिष्ठ उवाच । साधु पृष्टं विजश्रेष्ठ पातं पुण्यतमाधिकम् । रहस्यं ज्योतिषां दिव्यं शृणुष्वकाग्रमानसः ॥ ६॥ सूर्याचन्द्रमसोः क्रान्तिसाम्ययोः सर्शनाद्भवेत् । प्रवप्रेरितस्तादृक् क्रोधोद्भूतो हुताशनः ॥ ७॥ तस्मादुत्पद्यते कोऽपि पुमानत्यन्तटुर्मुखः । स कणो दारुचवपुलॊहिताक्षो भयावहः ॥८॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy