________________
वृद्धवसिष्ठसिद्धान्तः ।
तया होनार्क १२ निघ्नचचजीवा चेदुत्तरा भवेत् ॥ ६ ॥ शिष्टं याम्यं न चेडोना वामहीना तदोत्तरम् । दक्षिणा सहिता कार्या भक्ता लम्बज्यया फलम् ॥७॥ भुजः खदिङ्मुखो ज्ञेयः कोटिरत्रार्कसन्निभा । श्रवणो भुजकोटिग्यामेवं च्यखं भवेदिह ॥ ८ ॥ अर्कोनचन्द्र भागेभ्यः शुक्लं पञ्चदशोद्धृतम् । चन्द्रविम्बाङ्गलाभ्यस्तं हृतं दादशभिः स्फुटम् ॥ ६ ॥ अर्कस्थानाभिषं बिन्दु naissaौ समभूतले ।
तस्मात् खदिङ्मुखो बाहु:
कोटिः पश्चान्मुखी ततः ॥ १० ॥
बिन्दुको व्यग्रकं कर्ण
स्तदग्राञ्चन्द्रमण्डलम् ।
तन्मध्ये कर्णमार्गेण
दिक्सिडिं परिकल्पयेत् ॥ ११ ॥
कर्णात हिम्नयोगाच्च शुक्लं मध्ये प्रवेशयेत् । शुक्लाग्रयाम्योत्तरयो रेखा कार्या द्विजोत्तम ॥ १२ ॥ तन्मण्डलयुतौ बिन्दू दत्वा मध्ये तयोस्तिमी । तन्मत्स्यमुखपुच्छ्रेभ्यः सूत्रे यत्र प्रसारिते ॥ १३ ॥ मण्डले स्पृशतस्तत्र बिन्दू दवाऽथ विन्दवः ।
Aho! Shrutgyanam