________________
वृद्धवसिष्ठसिद्धान्तः । युगाक्षनेत्र २५४ खरसाश्विनश्च २६०
नगाङ्गनेत्राणि २६७ खनागयुग्मं २८० । खनन्द नेत्राणि २६० खबारामा: ३२०
रसाश्विरामा ३२६ नगवह्निरामाः ३३७ ॥ ४ ॥ खमश्विभादेः क्रमशो लवाच
बाणान् प्रवक्ष्य ऽथ दिशो-१०ऽ१२ संख्याः । पञ्चे-धन्दु १ रामाः ३ नव ६ षट् ६ ख-० मश्वा:9
खं भास्करा१२ विश्व-१३ मिता: शिवा-११श्च ॥५॥ युग्मं २ तथा भानि २७ च सार्धमेकं ११३०
रामा ३ युगा-४ न्यङ्क-६ मिताः दलं वा ४ । ३० । सार्धाश्च बाणा: ५। ३० खरसाः६० खरामा: ३० षड़वह्नयो३६ऽथार्ध । ३० लवो जिनाच २४॥६॥ षडश्विनः २६ खं. क्रमशोऽश्विभादे
र्भागा निरुक्ताः कमलासनेन । दखान्तकारन्युत्तरफल्गुनीनां
मघादितिखात्यभिजिच्छ्रुतीनाम् ॥ ७ ॥ भगाजपदद्दयपुष्यभाना
मुदगदिशस्ते च शराः सपूष्णाम् । शेषक्षकाणां यमदिकस्थिताश्च तत्संस्कृता क्रान्तिरिह स्फुटा स्यात् ॥ ८॥
Aho ! Shrutgyanam