SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्वान्तसंग्रह याभावपि संदीप्तौ भवतस्तौ समागमौ । तावुभावपि रूक्षौ चेत् तदा स्तः कूटविग्रहौ ॥ २४॥ प्रायः शुक्र उदकस्थो वा याम्यदिक्स्थः सदा जयो। ताराग्रहेभ्यः सर्वेभ्यो महत्त्वान्मण्डलस्य च ॥ २५ ॥ खखकक्षास्थितात् खेटा गगने विचरन्ति हि। “मर्त्यग्विषये भान्ति संयुक्ता इव वत्सल ॥ २६ ॥ परन्तु मम खटानां दर्शिता विश्वयोनिना। हिताहिताय लोकानां कल्यनेयं विजोत्तम ॥२७॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाश ताराग्रहयोगाधिकारः सप्तमः ॥ ७॥ वसिष्ठ उवाच । नक्षत्राणामथो वक्ष्ये स्वराशिवलये स्थितिम् । तवाग्रे वामदेव त्वं श्टणुध्वकाग्रमानस ॥ १ ॥ अष्टौ ६ नखाः २० सप्तगुणा ३७ नवाब्धी ४६ रामर्तवो ६३ बाणनगा-७५ स्तिनन्दाः ६३ । रसाभ्रचन्द्रा-१०६ श्च नवान्नचन्द्रा १०६ नवाविचन्द्रा १२६ युगवेदचन्द्रा: १४४ ॥३॥ शराक्षचन्द्रा १५५ वियदद्रिचन्द्रा: १७० खसर्पचन्द्रा १८० नवनन्दचन्द्राः १६८ । गुणकयुग्मं २१३ युगबाहु युग्मं २२४ नवाश्वियुग्मं २२६ कुयुगाश्विनश्च २४१॥ ३॥ ४ ३ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy