________________
ज्यौतिषसिद्वान्तसंग्रह याभावपि संदीप्तौ भवतस्तौ समागमौ । तावुभावपि रूक्षौ चेत् तदा स्तः कूटविग्रहौ ॥ २४॥ प्रायः शुक्र उदकस्थो वा याम्यदिक्स्थः सदा जयो। ताराग्रहेभ्यः सर्वेभ्यो महत्त्वान्मण्डलस्य च ॥ २५ ॥ खखकक्षास्थितात् खेटा गगने विचरन्ति हि। “मर्त्यग्विषये भान्ति संयुक्ता इव वत्सल ॥ २६ ॥ परन्तु मम खटानां दर्शिता विश्वयोनिना। हिताहिताय लोकानां कल्यनेयं विजोत्तम ॥२७॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाश ताराग्रहयोगाधिकारः सप्तमः ॥ ७॥
वसिष्ठ उवाच । नक्षत्राणामथो वक्ष्ये स्वराशिवलये स्थितिम् । तवाग्रे वामदेव त्वं श्टणुध्वकाग्रमानस ॥ १ ॥ अष्टौ ६ नखाः २० सप्तगुणा ३७ नवाब्धी ४६
रामर्तवो ६३ बाणनगा-७५ स्तिनन्दाः ६३ । रसाभ्रचन्द्रा-१०६ श्च नवान्नचन्द्रा १०६
नवाविचन्द्रा १२६ युगवेदचन्द्रा: १४४ ॥३॥ शराक्षचन्द्रा १५५ वियदद्रिचन्द्रा: १७०
खसर्पचन्द्रा १८० नवनन्दचन्द्राः १६८ । गुणकयुग्मं २१३ युगबाहु युग्मं २२४
नवाश्वियुग्मं २२६ कुयुगाश्विनश्च २४१॥ ३॥
४
३
Aho ! Shrutgyanam