________________
ज्योतिषसिद्धान्तसंग्रहे अगस्त्यस्य मुनेस्तात
कर्कटादौ स्थितिः स्मृता । याम्यदिकश्च विक्षेपः
प्रोक्तस्तस्य खकुचरा: ८० ॥६॥ लुब्धकस्य खनागां-७० शा
याम्ये बाणाः खसागरा: ४० । वह्वेर्द्विबाणाः ५२ सौम्येषु
गजा ८ ब्रह्महृदस्तथा ॥ १० ॥ बाणाः खाग्निमिता: ३० सौम्ये
नगबाणाः ५७ प्रजापतेः । तस्य बाणांशकाः प्रोक्ताः
सौम्ये कुञ्जरवह्नयः ३८ ॥ ११ ॥ अपांवत्मापयोर्भाधै सौग्ये पञ्च ५ रसाः ६ शराः । निरक्षदेशे सृष्ट्यादी तत्स्थितिब्रह्मणोदिता ॥ १२ ॥ वर्तमानयुगे गोलं विरचय्य हिजोत्तम । तारकाणां स्थितिः साध्या तथा विक्षेपकांशकाः॥१३॥ स्थितिर्यस्यादिवेदा ४७ शे
विक्षेपोऽभ्यधिको हयात् । भागात् किञ्चित् तदा भिन्द्या
द्रोहिण्याः शकटं तु सः ॥ १४ ॥
Aho ! Shrutgyanam