SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४२ ज्यौनिषसिदान्तसंग्रहे शशाङ्कपरिलेखे च पिरीतमिदं रवेः । वलनाग्रात् पुनः सत्र मध्यकेन्द्र प्रवेशयेत् ॥ १४ ॥ मध्यकेन्द्राच्च विक्षेपस्तस्मिन् सः च मध्यमः । शरान्तादेव केन्द्राच्च ग्राहकार्धन मण्डलम् ॥ १५ ॥ कुर्यात् कर्कटकेनैव तग्रस्तं तमसा भवेत् । स्पर्शमध्यविमोक्षेषु विक्षेपाग्रेषु बिन्दवः ॥ १६ ॥ स्वर्गमध्यमयोर्मध्ये शरयोर्मध्यमाचयाः । मत्स्यैविधायाथ तयार्मुखपुच्छविनिर्गतम् ॥ १७ ॥ प्रसार्य सूत्रद्वितयं तद्युतियंत्र जायते । तत्कन्द्रादेव वलयं कुर्याद्विन्दुत्रयस्टशा ॥ १८ ॥ कर्कटेन स पन्थाः स्यादग्राहकस्य द्विजोत्तम । अथ मध्यशरान्ताञ्च स्पर्श मोक्षशराग्रगे ॥ १६ ॥ रेख कार्य च ता मागौ न यो प्रग्रहमाक्षको । तता दिग्मध्यता तं कृत्वा कर्कटकेन च ॥ २० ॥ तयोर्मानान्तरार्धन त खात्तयोगयाः । साइभान वलयं यत्र तद्ग्राह्ययायुतिः ॥ २१ ॥ मोलनामौलने तत्र भवतः स्पर्शमाक्षयोः । अहा धूम्ब वा स्यादर्धाटूनं विधार्भवेत् ॥ २२ ॥ अधाधिक कृषा बगा कृष्णाताम्म विमुञ्चतः। कपिलं च भवेद सर्वग्रासे हिजोत्तम ॥ २३ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy