SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ '४० ज्यौतिषसिद्धान्तसंग्रहे विपरीतमतः कार्य स्थित्यधं स्पर्श मौक्षिकम् । मध्यग्रहस्तु मध्याह्न तदा स्तस्ते च लम्बने ॥ २१ ॥ स्पर्श मध्यौ यदा पूर्व तयोरन्तरसंयुतम् । मध्यस्थितिदलं स्पार्श मौक्षं तल्लम्बनान्वितम् ॥ २२ ॥ पश्चार्धे मध्यमोक्षौ वा तयोरन्तरसंयुतम् । मध्यस्थितिदलं मोक्षं स्पार्श तल्लम्बनान्वितम् ॥ २३ ॥ एवं मध्ये विमर्दार्ध सर्वग्रासे समागते । तत्स्थित्यर्धन संयुक्तौ लम्बनेन युतोनितौ॥ २४ ॥ पर्वान्तकालौ क्रमतो मीलनोन्मीलनायकौ । भवतय तथा स्पर्शमीक्षकालाविति स्फुटौ ॥ २५॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्व. प्रकाशे सूर्यग्रहणाधिकारः पञ्चमः । वामदेव उवाच । देवदेव गुरुश्रेष्ठ त्रिकालज्ञ दयानिधे। कथ्यतां परिलेखं च सूर्याचन्द्रमसोहे ॥१॥ कुतः स्पर्शः कुतों मोक्षः कुतो मध्यग्रहो भवेत् । मीलनोन्मीलनं तत्र सर्वग्रामे कुतो भवेत् ॥ २॥ एतत्ससर्व तथाऽन्यच्च कथयख मम प्रभो। बसिष्ठ उवाच । परिलेखमहं वक्ष्ये टणुष्वैकाग्रमानसः ॥ ३ ॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy