SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिदान्तः । पुनरप्येवं तावद्यावत् सर्व स्थिरं भवति । वायु-४६ हता हक्क्षेपा त्रिभजीवाप्तर नतिर्भवति ॥१३॥ सा विनेया मध्यज्या दिग्वशतो यमोत्तरे च दिशौ। तत्संस्कतेन्टुबाणः स्पष्टः स्यादिह विशेष एषोऽपि ॥१४॥ चन्द्रग्रहवामाने छाद्यच्छादकयोस्ततस्तमग्छन्ने । स्थितिमर्दाधं तस्माद वलनग्रासाङ्गलानि साध्यानि ॥ १५ ॥ स्थित्यहीनयुक्तात् पर्वान्ताल्लम्बसंस्कृतान्मध्ये । उक्तवदिह लम्बनके स्पर्शविमुक्त्यगवेऽसकृत् सिद्धे ॥ १६ ॥ प्राककपाले यदा भानोः स्पर्श मध्यविमुक्तयः । मध्यलम्बनतः स्पर्शलम्बनं त्वधिकं भवेत् ॥ १७ ॥ मोक्षलम्बन हीनं तदा तत्समध्ययोः । मध्यमोक्षकयोश्चैव विश्लेषस्तेन संयुते ॥ १८॥ स्पर्शमोक्षस्थितिदले साध्ये ते मध्यतोऽथ वा। स्पर्श होनं तदा मौसमधिकं विवरैस्तु वै ॥ १६ ॥ स्पर्श र्मोनस्थितिदले हीनं माध्यं स्फटे तथा । पश्चात् कपालेऽथ रवेः स्पशमध्यविमुक्तयः ॥ २० ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy