SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३६ ज्योतिषसिद्धान्तसंग्रहे खचरे शोध्यं मोने योज्यं चैवं पुनः पुनः कार्यम् । तद्विक्षेपस्थितिदल नाडयाद्यसकृत् स्थिरं भवति यावत् ॥ २५ ॥ पर्वान्तकाले स्थितिखण्डनाडौ हीनं धनं स्पर्श विमुक्तिकालौ। तहद्दिमर्धविहीनयुक्त निमीलनोन्मीलनके भवेताम् ॥ २६ ॥ अथेष्ट कालाग्रहणं कियत् स्या दितीष्टहीनस्थितिखण्डनिघ्नम् । भुक्त्यन्तरं षष्टिहृतं च कोटी रवेश्च मध्य स्थितिखण्डनिघ्नी ॥ २७॥ स्पष्टाहता कोटिहतेन्दुबाणी भुजस्तयोवर्गयुतेः पदं सः । कर्णस्तयोर्मानयुगधंतोऽसौ शोध्यश्च तत्कालतमोऽभिभूतम् ॥ २८॥ मध्यग्रहादूर्ध्वमितीष्ट नाडी स्थित्यर्धतो मौक्षिकतो विशोध्य । शेषं पुरावत् परिकल्प्य चेष्टमेवं विमुक्त स्तमसाऽभिभूतम् ॥ २६ ॥ ३ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy