________________
३६
ज्योतिषसिद्धान्तसंग्रहे खचरे शोध्यं मोने
योज्यं चैवं पुनः पुनः कार्यम् । तद्विक्षेपस्थितिदल
नाडयाद्यसकृत् स्थिरं भवति यावत् ॥ २५ ॥ पर्वान्तकाले स्थितिखण्डनाडौ
हीनं धनं स्पर्श विमुक्तिकालौ। तहद्दिमर्धविहीनयुक्त
निमीलनोन्मीलनके भवेताम् ॥ २६ ॥ अथेष्ट कालाग्रहणं कियत् स्या
दितीष्टहीनस्थितिखण्डनिघ्नम् । भुक्त्यन्तरं षष्टिहृतं च कोटी
रवेश्च मध्य स्थितिखण्डनिघ्नी ॥ २७॥ स्पष्टाहता कोटिहतेन्दुबाणी
भुजस्तयोवर्गयुतेः पदं सः । कर्णस्तयोर्मानयुगधंतोऽसौ
शोध्यश्च तत्कालतमोऽभिभूतम् ॥ २८॥ मध्यग्रहादूर्ध्वमितीष्ट नाडी
स्थित्यर्धतो मौक्षिकतो विशोध्य । शेषं पुरावत् परिकल्प्य चेष्टमेवं विमुक्त स्तमसाऽभिभूतम् ॥ २६ ॥
३
Aho! Shrutgyanam