________________
वृद्धवसिष्ठसिद्धान्तः । ग्राह्यग्राहकमानयोगदलत
स्तात्कालिकेन्दोः शरः शोध्यः शेषमिदं तदा हि तमसा छन्नं च तस्मिन् यदि । पूर्ण ग्राह्यकलासमेऽथ यदि तद्
ग्राह्याधिक हीनितं खच्छन्नं सकलग्रहे
भवति तद् ग्राह्यप्रमाणेन च ॥ २० ॥ यथा ग्राह्य कलाल्पे च तमग्छन्न तथाऽल्यता । योगार्धादधिके क्षेपे ग्रहणस्य न सम्भवः ॥ २१॥ ग्रस्तं शशाङ्कस्य कलादयं चेत्
कलात्रयं भानुमतो न लक्ष्यम् । सत् किञ्चिटूनं हयुदयास्तकाले __ लक्ष्यौ यतस्तौ करगुम्फहोनौ ॥ २२ ॥ छाद्यच्छादकयोगा
योगौ दलितौ पृथक् तयोर्वगी। विक्षेपवर्गहीनौ
तन्मूले षष्टिसंगुणेऽन्दोः ॥ २३ ॥ गत्यन्तरेण भतो स्थितिमधिं च नाडिकाद्ये स्तः । स्थित्यर्वघ्नी भुतिः षष्टि ६ हृता तफलं स्पा ॥ २४ ॥
Aho ! Shrutgyanam