________________
३४
ज्यौतिषसिद्धान्तसंग्रहै
भक्तश्चन्द्रस्य कक्षायां
विष्कस्तस्तरणेर्भवेत् । तौ कर्णो तिथि - १५भक्तौ स्यू रवीन्द्रोमन लिप्तिकाः ॥ १५ ॥
स्फुटचन्द्रभुक्तिगुणिताद्
भूकर्णा - १६०० मध्य ७८० । ३५योद्धृताल्लब्धम् ।
सूची महौर विश्रुति
विवरहतश्चन्द्रमध्यकर्णश्च ॥ १६ ॥
मध्यार्क कर्ण - ६५०० भक्ती
लब्धं स्रुच्या विशोधये च्छेषम् । इन्द्रियशशाङ्क- १५ भक्त
भवति च नियतं तमोमानम् ॥ १७ ॥ गतैष्यनाडीगुणिता ग्रहस्य
भुक्तिर्विभक्ता खरसैः ६० कलास्ताः ।
।
ऊनं धनं खेटकलासु वामं
शशाङ्कपातेऽपि च वक्त्रखेटे ॥ १८ ॥
एवं हि तत्कालभवास्तु खेटा: स्पष्टा अमान्ते भलवादितुलौ ।
स्तः पूर्णिमान्ते भदलान्तरेण भागादितुल्यौ खलु पुष्पवन्तौ ॥ १६ ॥
Aho! Shrutgyanam