SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३४ ज्यौतिषसिद्धान्तसंग्रहै भक्तश्चन्द्रस्य कक्षायां विष्कस्तस्तरणेर्भवेत् । तौ कर्णो तिथि - १५भक्तौ स्यू रवीन्द्रोमन लिप्तिकाः ॥ १५ ॥ स्फुटचन्द्रभुक्तिगुणिताद् भूकर्णा - १६०० मध्य ७८० । ३५योद्धृताल्लब्धम् । सूची महौर विश्रुति विवरहतश्चन्द्रमध्यकर्णश्च ॥ १६ ॥ मध्यार्क कर्ण - ६५०० भक्ती लब्धं स्रुच्या विशोधये च्छेषम् । इन्द्रियशशाङ्क- १५ भक्त भवति च नियतं तमोमानम् ॥ १७ ॥ गतैष्यनाडीगुणिता ग्रहस्य भुक्तिर्विभक्ता खरसैः ६० कलास्ताः । । ऊनं धनं खेटकलासु वामं शशाङ्कपातेऽपि च वक्त्रखेटे ॥ १८ ॥ एवं हि तत्कालभवास्तु खेटा: स्पष्टा अमान्ते भलवादितुलौ । स्तः पूर्णिमान्ते भदलान्तरेण भागादितुल्यौ खलु पुष्पवन्तौ ॥ १६ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy