________________
वृद्धवसिष्ठसिद्धान्तः ।
वा मासि पर्वद्वितयं कदापि वोयैकया हक्पथमेति तद्वा ॥ ६ ॥
स्नानदानहवनादि यत् कृतं
तन्न पर्वणि तदचयं भवेत् ।
वारिदागमनमुद्रिते तथा
ऽप्यक्षयं भवति तत् सुनिश्चितम् ॥ १० ॥ यत् पर्वरात्रौ तरणेर्दिवेन्दोस्तत्स्नानदानार्हमिदं न किञ्चित् ।
अर्धोदये क्रान्तिभवे हि माते
रात्रौ न दानादि कदाऽपि योग्यम् ॥ ११ ॥ दिवाऽथ निशि वाऽर्कस्य संक्रान्तावचयं भवेत् । पर्वस्वेतेषु दानादि माङ्गल्यं नात्र सिद्ध्यति ॥ १२ ॥ कर्णः खखाक्षरस६५०० योजनको रवेः स्याद्
विम्बस्य खाष्टयुग ४८० योजनको विधोश्च । खस्पष्टभुक्तिगुणितो निजमध्यभुक्ति
भक्तस्तदा स्फुटतरौ श्रवणौ भवेताम् ॥ १३ ॥ भानुमण्डल कर्णोऽसौ
हतो हृतः ।
भगणैः खै-४३२०००० शशाङ्कभगणै-५७७५३३३६र्केन्दु
कक्षाऽधो३२४०० ० • रविकचया३३१५ ० ० ॥ १४ ॥
४॥
३३
Aho! Shrutgyanam