SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । वा मासि पर्वद्वितयं कदापि वोयैकया हक्पथमेति तद्वा ॥ ६ ॥ स्नानदानहवनादि यत् कृतं तन्न पर्वणि तदचयं भवेत् । वारिदागमनमुद्रिते तथा ऽप्यक्षयं भवति तत् सुनिश्चितम् ॥ १० ॥ यत् पर्वरात्रौ तरणेर्दिवेन्दोस्तत्स्नानदानार्हमिदं न किञ्चित् । अर्धोदये क्रान्तिभवे हि माते रात्रौ न दानादि कदाऽपि योग्यम् ॥ ११ ॥ दिवाऽथ निशि वाऽर्कस्य संक्रान्तावचयं भवेत् । पर्वस्वेतेषु दानादि माङ्गल्यं नात्र सिद्ध्यति ॥ १२ ॥ कर्णः खखाक्षरस६५०० योजनको रवेः स्याद् विम्बस्य खाष्टयुग ४८० योजनको विधोश्च । खस्पष्टभुक्तिगुणितो निजमध्यभुक्ति भक्तस्तदा स्फुटतरौ श्रवणौ भवेताम् ॥ १३ ॥ भानुमण्डल कर्णोऽसौ हतो हृतः । भगणैः खै-४३२०००० शशाङ्कभगणै-५७७५३३३६र्केन्दु कक्षाऽधो३२४०० ० • रविकचया३३१५ ० ० ॥ १४ ॥ ४॥ ३३ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy