________________
ज्यौतिषसिधान्तसंग्रह सुर्यास्तनाडीरहिता गतास्ताः
सूर्यास्तकालाद्ग्रहतस्तथा स्युः ॥ ५८ ॥ द्विगुणं तु तुरीयाख्यां चापयन्त्रं प्रजायते । चापयन्वं द्विगुणितं चक्रयन्वं प्रजायते ॥ ५६ ॥ अथ शुकवलययन्त्र विस्तृतं लम्बितं च
युदलवत्यमन्ते रन्ध्रमूर्व विधाय । निजनिजदिनखण्डेऽङ्क विलोक्योन्नतांशै
दिनगतघटिया रन्ध्रवमस्टगङ्कात् ॥६॥ अथ दिनदलचिह्नां लम्बितां यष्टिकां वा
तटुपरितनशक यष्टिकाकांशतुल्यम्। विरचय तदधऽऽधोऽङ्क विलोमप्रभाभि
दिनगतघटिकैष्याः शङ्कभा यत्र लग्ना ॥ ११ ॥ अर्काहतीनतज्या नतजीवाप्ताऽङ्ग लादिका वामम् । छाया त्रिज्याकहता नतजीवाप्ता च कर्ण: स्यात्॥६२॥ घटदलघटिता घटिका
ताममयी रन्ध्र संयुता हता। रन्ध्र तथा यथाऽम्बुनि
मज्जति घटिकाप्रमाणे सा ॥६३ ॥ एवं मयूरनरवानरकौरयन्वैः
कालो दिवाऽथ निशि वा गणकन साध्यः ।
Aho ! Shrutgyanam