SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिधान्तसंग्रह सुर्यास्तनाडीरहिता गतास्ताः सूर्यास्तकालाद्ग्रहतस्तथा स्युः ॥ ५८ ॥ द्विगुणं तु तुरीयाख्यां चापयन्त्रं प्रजायते । चापयन्वं द्विगुणितं चक्रयन्वं प्रजायते ॥ ५६ ॥ अथ शुकवलययन्त्र विस्तृतं लम्बितं च युदलवत्यमन्ते रन्ध्रमूर्व विधाय । निजनिजदिनखण्डेऽङ्क विलोक्योन्नतांशै दिनगतघटिया रन्ध्रवमस्टगङ्कात् ॥६॥ अथ दिनदलचिह्नां लम्बितां यष्टिकां वा तटुपरितनशक यष्टिकाकांशतुल्यम्। विरचय तदधऽऽधोऽङ्क विलोमप्रभाभि दिनगतघटिकैष्याः शङ्कभा यत्र लग्ना ॥ ११ ॥ अर्काहतीनतज्या नतजीवाप्ताऽङ्ग लादिका वामम् । छाया त्रिज्याकहता नतजीवाप्ता च कर्ण: स्यात्॥६२॥ घटदलघटिता घटिका ताममयी रन्ध्र संयुता हता। रन्ध्र तथा यथाऽम्बुनि मज्जति घटिकाप्रमाणे सा ॥६३ ॥ एवं मयूरनरवानरकौरयन्वैः कालो दिवाऽथ निशि वा गणकन साध्यः । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy