________________
वृद्धवसिष्ठसिदान्तः । संरेणुसूत्रजलसूत्रविधानग:
रेवं ग्रहाश्च समयश्च खगोलकेन ॥६॥ समभूतले सुवलयं हरित: साध्याश्च केन्द्र तः कोटिः। देया पूर्वपरस्थे प्रत्यक्पूर्वामुखी खचरे ॥ ६५ ॥ कोश्यग्रतः खीदिशि प्रदेयो
भुजश्च तत्कालविभास्गत्र । शङ्कस्थकर्णानुगसूत्रबद्ध
नलस्य रन्ध्रेण खगं प्रपश्येत् ॥६६॥ इति श्रीवृद्धवसिष्ठब्रह्मर्षि प्रणीतज्योतिषस्कन्धे विश्वप्रकाश
त्रिप्रश्नाधिकारः। वामदेवोऽथ संपूज्य भक्त्या परमया गुरुम् । वसिष्ठं परिपप्रच्छ प्रसन्नवदनाम्बुजम् ॥ १ ॥ गुरो देव मुनिश्रेष्ठ ग्रहणणे चन्द्रसूर्ययोः । को हेतुः किं फलं दानात् कर्मणा केन साध्यते ॥ २॥
__वसिष्ठ उवाच । टणुष्वैकमना भूत्वा गुह्यं ज्ञानमतौन्द्रियम् । प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ॥ ३ ॥ दशन्ति(१)काले ऽर्क विधू समांशौ भार्धान्तरे तो खलु पूर्णिमान्ते ।
(१) ग्रसन्ति २ पु. पा० ।
Aho! Shrutgyanam