SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वृद्धनासष्ठसिद्धान्तः । इत्य शशाङ्कादिखगञ्जकाणां . समुन्नतांशाः परपूर्वभागे ॥ ५२ ॥ यन्वं चक्रदलाधं धातुजमथवा सुदारुज लक्षणम् । प्राकारहययुक्तं तत्र च रन्ध्र भखेटवेधार्थम् ॥ ५३॥ तत्रेशानगकेन्द्रावृत्तं तत्रोन्नतांशका नवतिः । स्थाप्या: समान्तरस्थाः केन्द्रगसूत्रावलम्बितो लम्बः ॥५४॥ विध्वा खगं लम्बगतोन्नतांश___ ज्या त्रिज्यका-१०००घ्नौ च विभाजिता च । मरोनतांशज्यकयाऽऽप्तचापं दिनार्धनिघ्नं खनवा-८ तनाडयः ॥ ५५ ॥ विध्वा रविं लम्बगतोन्नतांशा नाडयो गतष्या दिवसे स्परेवम् । रात्रौ भताराग्रहतोऽथ वक्ष्ये तुरीययन्त्र प्रवरे च कालम् ॥ ५६ ॥ हकर्मयुक्तस्य खगस्य नाडयो लकोदयैः पञ्चदश प्रयुक्ताः । तन्मध्यनाडयः स्खदिनार्ध होना युक्ता भवन्ति युदयास्तनाडयः ॥ ५७ ॥ विध्वा खगं प्राक्परयोश्च नाड्य__स्तद्युक्त होना उदयास्तनाडयः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy