________________
वृद्धनासष्ठसिद्धान्तः । इत्य शशाङ्कादिखगञ्जकाणां
. समुन्नतांशाः परपूर्वभागे ॥ ५२ ॥ यन्वं चक्रदलाधं धातुजमथवा सुदारुज लक्षणम् । प्राकारहययुक्तं तत्र च रन्ध्र भखेटवेधार्थम् ॥ ५३॥ तत्रेशानगकेन्द्रावृत्तं तत्रोन्नतांशका नवतिः । स्थाप्या: समान्तरस्थाः केन्द्रगसूत्रावलम्बितो लम्बः ॥५४॥
विध्वा खगं लम्बगतोन्नतांश___ ज्या त्रिज्यका-१०००घ्नौ च विभाजिता च । मरोनतांशज्यकयाऽऽप्तचापं
दिनार्धनिघ्नं खनवा-८ तनाडयः ॥ ५५ ॥ विध्वा रविं लम्बगतोन्नतांशा
नाडयो गतष्या दिवसे स्परेवम् । रात्रौ भताराग्रहतोऽथ वक्ष्ये
तुरीययन्त्र प्रवरे च कालम् ॥ ५६ ॥ हकर्मयुक्तस्य खगस्य नाडयो
लकोदयैः पञ्चदश प्रयुक्ताः । तन्मध्यनाडयः स्खदिनार्ध होना
युक्ता भवन्ति युदयास्तनाडयः ॥ ५७ ॥ विध्वा खगं प्राक्परयोश्च नाड्य__स्तद्युक्त होना उदयास्तनाडयः ।
Aho! Shrutgyanam