________________
२८
ज्योतिषसिद्धान्तसंग्रह
मध्यन्दिनाद्राचिदलाद्गतैष्याः प्राणा नताः स्युः परपूर्वभागाः ॥ ४७ ॥
लङ्कोदयैर्लग्नमृणं विधेयं खमध्यजं पूर्वनतासुभिस्तत् ।
पश्चान्नतप्राणचये धनाख्यं
तरषङ्ग-युक्तं च रसातलाख्यम् ॥ ४८ ॥
इष्टासुतः शुद्धयति नो यदा ते
ग्योग्यासवः खाभिग्नि- ३० गुणास्तदेष्टाः । प्राणा विभक्ताश्च निजोदयेन भागादितद्युक्तरविर्वि लग्नात् ॥ ४६ ॥
सूर्यस्य भोग्यासुता विलग्न
भुक्तासवो मध्यममानयुक्ता इष्टासवोऽह्नि प्रभवन्ति रात्रौ
सषड्भसूर्यात् समयश्च लग्नम् ॥ ५० ॥
इष्टासवः खाङ्ग-९० हता दिनर्धासुभिर्विभक्ताः क्रमभिनिनौ च । तया हताऽभोष्ट दिनार्धकाले
तदुन्नतज्या त्रिभजोवयाऽऽप्ता ॥ ५१ ॥
लब्धस्य चापं च विधाय भानोः पूर्वापरस्थस्य समुन्नतांशाः ।
Aho! Shrutgyanam