________________
वृदवासष्ठसिद्धान्तः । तचिह्नत्रयकेन्द्राद् वृत्तत्रितये कृते च मत्स्यौ स्तः । तन्मत्स्यपुच्छरेखाइयसंयोगाविधाय वृत्तकम् ॥ ४३॥
त्रिभाकर्णार्धगुणा पृथक् पृथक ___ क्रमादथै कहिटतीयभज्याः । निजाकर्णाहता धनूंषि
शोध्यान्यधोधः खरसाहतानि ॥ ४४ ॥ लकोदयप्राणचयास्तु मेषात्
क्रमोक्रमान्यां चरजासुभिः खैः । क्रमोत्क्रमाभ्यां च विहीनयुक्ताः . स्वीयोदयप्राणचया भवन्ति ॥४५॥ भार्नीभोग्यलवा निजोदयहताः
खग्न्यु-३० इता यत् फलं स्वेष्टप्राणचयाहिशोध्य पुरतो
मानानि शोध्यान्यताः । शेष खाग्नि-३० हृतं त्वशुद्धविहृतं
भागादिकं तत्फलं शबर्वेण च संयुतं भवति तत्
प्राग्भूजवृत्ते स्थितम् ॥ ४६ ॥ प्राग्भूजलग्नं रस-६ राशिसंयुतं पश्चात् कुजे तगवतीह लग्नम् ।
Aho ! Shrutgyanam