SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २४ ज्योतिषसिद्धान्तसंग्रहे इष्टतिघ्नविभजीवयाऽऽप्तमग्रा भवेदङ्क लपूर्विका च ॥ १८ ॥ त्रिभजीवाकृति - १०००००० दलतो. ५० ० ० ० ० ग्रज्य वर्ग विशोध्य शुङ्ककृतिम् । निहृतं हृतं सदानं मलमाकृतिभिर्हरैः करणी ॥ १८ ॥ द्वादशगुणिता पलभा ऽग्रज्यागुणिता हरोद्धृताऽक्षफलम् । तवर्गयुक्तकरणी मूलेऽच फलं धनीं स्यात् ॥ २० ॥ उत्तरयाम्यक्रान्त्यो रेवं कोण स्थिते भवति शङ्कः । यत्रापमांशतोऽक्षो ऽभ्यधिकस्तत्राग्निनिर्ऋतिको गतः ॥ २१ ॥ उत्तरयाम्यगतेऽर्के सदैव शङ्खस्ततो विभाकर्णः । न हि तावदुत्तरस्थे शम्भु मरुत्कोणयोर्भवति शङ्कः ॥ २२ ॥ यत्राक्षभागाः शरपञ्चतुल्या ईशानगोऽर्कः समुदेति कर्के । : मृगस्थिते वह्निविदिग्गतो भ तिथ्यंशयुग्मान्वितमेघसंख्या ॥ २३ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy