________________
ज्यौतिषसिद्धान्तसंग्रह चापे तयोः स्तः खलु दक्षिणी तो निरचतश्चोत्तरभागसंस्थौ ॥६॥ खाक्षांशकापक्रमयोगतोऽशा
दिशोः समत्वेऽन्तरतोऽन्यथा वा। खस्वस्तिकादुत्तरदिग्नतस्य
याम्येऽथ वा स्युस्तरणेश्च वेऽयाः ॥ १० ॥ तज्ज्यात्रिज्ये तरणिगुणिते
कोटिजीवाविभक्त छायाकौँः दिनदलगते
चानती वाऽक्षभा स्यात् । मध्यच्छायागुणितपरम
ज्या विभता खकणस्तच्चांपांशाः खलु यदि विभा
दक्षिणे चोत्तरे वा ॥ ११ ॥ सौम्या याम्या रविनतलवाः स्यः खमध्यादिनार्ध तद्यताऽपक्रमलवगुणा दिग्विभेदेऽन्तरं वा । तहिक्साम्ये खलु पललवास्तज्ज्यका वाऽक्षजीवातदर्गोमात्रिगुणकतितो लम्बजीवा हि मूलमू ॥ १२॥ शङ्कमानाङ्गलक्षुण्णाऽक्षज्या त्रिज्या च भाजिता।
Aho ! Shrutgyanam