SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्धान्तसंग्रह चापे तयोः स्तः खलु दक्षिणी तो निरचतश्चोत्तरभागसंस्थौ ॥६॥ खाक्षांशकापक्रमयोगतोऽशा दिशोः समत्वेऽन्तरतोऽन्यथा वा। खस्वस्तिकादुत्तरदिग्नतस्य याम्येऽथ वा स्युस्तरणेश्च वेऽयाः ॥ १० ॥ तज्ज्यात्रिज्ये तरणिगुणिते कोटिजीवाविभक्त छायाकौँः दिनदलगते चानती वाऽक्षभा स्यात् । मध्यच्छायागुणितपरम ज्या विभता खकणस्तच्चांपांशाः खलु यदि विभा दक्षिणे चोत्तरे वा ॥ ११ ॥ सौम्या याम्या रविनतलवाः स्यः खमध्यादिनार्ध तद्यताऽपक्रमलवगुणा दिग्विभेदेऽन्तरं वा । तहिक्साम्ये खलु पललवास्तज्ज्यका वाऽक्षजीवातदर्गोमात्रिगुणकतितो लम्बजीवा हि मूलमू ॥ १२॥ शङ्कमानाङ्गलक्षुण्णाऽक्षज्या त्रिज्या च भाजिता। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy