________________
ज्योतिषसिद्वान्तसंग्रहे
क्रातें विषुवत्प्रभाविनिहता
१२भक्ता तया ।
• संगुणिता हृता
दिनदलव्यासेन तत्कार्मुकं
कुज्या
त्रिज्या१
०००
प्राणाः षष्टितादिनासुचर
गणे - ५४०० वर्णक्रमाहोलयोः ॥ ४१ ॥
तद्दिनं दिनमानं
वामं रात्रिर्ज वाहतप्राणात् ।
खरसगुण- ३६·हृत विकला
उदये स्वर्गां ग्रहेऽस्तगे वामम् ॥ ४२ ॥
नेन्दुकलाभ्यो
नखाद्रि-७२०लब्धा तिथिः खरसरामैः ३०६ । करणं रूपविहीनं
ववादिषष्टिशेषतो नाड्यः ॥ ४३ ॥
गत्पन्तरेंण भक्ता इन्दु कला: सेन्दुभानुलिप्ताभ्यः । खख गजलब्धभयोगा गतियोग हृतास्तयोर्नाड्यः ॥ ४४ ॥
इति श्रीब्रह्मर्षिवृडवसिष्ठ प्रणीते गणित स्कन्धे विश्वप्रकाशे स्पष्टाधिकारो द्वितीयः ॥ २ ॥
Aho! Shrutgyanam