________________
वृद्धवसिष्ठसिद्धान्तः । क्रान्तिस्तत्संस्कृता चन्द्रादीनां भानोर्य थागता। नक्षत्राणामपि क्रान्तिः स्पष्टा स्यात् क्षेषसंस्कृता॥३५॥
अथा यनांशानयनम् । अष्टादशशत-१८०० शिष्टे
ऽब्दे भ-२७विनिघ्ने विभाजिते विषमें । भक्त युग्ने गये
खखगजचन्द्र-१८० लांशकाः खः ॥ ३६ ॥ छायागणितागतयोर्भानोर्विवर चलांशकास्ते वा। छायाहिणिताऊ होनः पूर्वोऽन्यथा पश्चात् ॥ ३७॥ खचराश्चलन्ति तस्मात् पूर्व युक्ताश्च पश्चिमे हीनाः । तस्मादपमच्छायाचरदलनाडयादिकं साध्यम् ॥ ३८॥ अजतुला लिगतस्य रवेर्दिने
युदलभाऽक १२मिताङ्गलशङ्कना । पल विभा पलभा च खमध्यतो
नतिसमुन्नतिजाः पललम्बका: ॥ ३६ ॥ खचरोदयासुनिघ्नी ...
भुक्तिविहृता खखाष्टशशि-१८० भिस्तत् । चक्रकलासु-२१०० युते ते
खाहोरात्रासवो अ॒सदाम् ॥ ४० ॥ क्रान्तमत्क्रममौग्किोनपरमज्या१ ० ० ० ० कर्णखण्डो भवेत् ।
Aho ! Shrutgyanam