SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । क्रान्तिस्तत्संस्कृता चन्द्रादीनां भानोर्य थागता। नक्षत्राणामपि क्रान्तिः स्पष्टा स्यात् क्षेषसंस्कृता॥३५॥ अथा यनांशानयनम् । अष्टादशशत-१८०० शिष्टे ऽब्दे भ-२७विनिघ्ने विभाजिते विषमें । भक्त युग्ने गये खखगजचन्द्र-१८० लांशकाः खः ॥ ३६ ॥ छायागणितागतयोर्भानोर्विवर चलांशकास्ते वा। छायाहिणिताऊ होनः पूर्वोऽन्यथा पश्चात् ॥ ३७॥ खचराश्चलन्ति तस्मात् पूर्व युक्ताश्च पश्चिमे हीनाः । तस्मादपमच्छायाचरदलनाडयादिकं साध्यम् ॥ ३८॥ अजतुला लिगतस्य रवेर्दिने युदलभाऽक १२मिताङ्गलशङ्कना । पल विभा पलभा च खमध्यतो नतिसमुन्नतिजाः पललम्बका: ॥ ३६ ॥ खचरोदयासुनिघ्नी ... भुक्तिविहृता खखाष्टशशि-१८० भिस्तत् । चक्रकलासु-२१०० युते ते खाहोरात्रासवो अ॒सदाम् ॥ ४० ॥ क्रान्तमत्क्रममौग्किोनपरमज्या१ ० ० ० ० कर्णखण्डो भवेत् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy