________________
१८
ज्योतिषसिद्वान्तसंग्रहे केन्दे तु कर्कनक्रादौ धनणं मन्दसंस्फटम् ॥२६॥ तटूना स्वचलोच्चस्य भुक्तिखिज्यान्त्यकर्णयोः । विवरेण हता भाज्या चलकर्णान लिप्तिका ॥ २७॥ कर्णा त्रिज्याधिकोने तु स्वर्ण मन्दगतौ स्फुठा। अने मन्दाधिका लिप्ता वामं पात्या च वक्रगा ॥२८॥ दूरस्थितः स्त्रशीघ्रोच्चाट्ग्रहः शिथिलरश्मिभिः । सव्येतराकृष्टतनु वेडक्रगतिस्तदा ॥ २६ ॥ वेदभूपै-१६४र्वेदशः १४४
खविश्व-१३ गुणभूमिपैः१६३ । बाणरुद्रः ११५ स्थिरान्त्या
शुकेन्द्रांशै सुतादयः ॥ ३० ॥ भवन्ति वक्रिणस्तेऽशै
चक्राच्छुद्वैस्तु मार्गिणः । वक्राहा हिवरा: ७२ सिहा२४
हीशा१६२ऽष्टाधि४८सुरेन्द वः १३३ ॥ ३१ ॥ रविमन्दफलं निघ्नं खखगत्या विभाजितम् । चक्रांशैः कलिका स्वर्ण कार्य मध्येऽवग्रहे ॥३२॥ चक्राविशुद्धपातानां कुजार्किगुरुशीघ्रजम् । जग्योः पातयोौन्दे वामं पातीनखेचरात् ॥ ३३ ॥ जभृग्वोः शीघ्रतो दोा स्वखविक्षेपसंगुणा। खखस्थिराशुकर्णाप्ता विक्षेपखिज्यया विधोः ॥३४॥
Aho! Shrutgyanam