SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिदान्तः । १५ परमज्यया१०००ऽऽप्तचाप क्रान्तिलवास्ते तु गोलतो दिक् स्यात् ॥ ८॥ युगाद्रिचन्द्रा १७४ यमवेदरामा ३४२ वियन्नभोऽक्षा ५०० गुण वेदतीः ६४३ । तर्काङ्गसप्ता-७६६ष्टरसाष्ट-८६८ संख्याः खवेदनन्दाः८४०शरसर्पनन्दाः ६८५ ॥६॥ सहस्रमेकं क्रममौर्विकाया अथोक्रमज्याशकलानि वक्ष्ये । दिनानि १५ षष्टि-६० युगरामचन्द्रा १३४ वेदाग्नियुग्मं२३४नगपञ्चरामा:३५७ ॥१०॥ खखेषवो-५००ऽष्टाक्षषड६५८ङ्गदोगजा:८२६ खखाधचन्द्रा१०००० इति दिग्विभाजिताः । स्यातां भुजांशादथ कोटिभागतः क्रमोक्रमाखये भुजकोटिमौर्वि के ॥ ११ ॥ विशोध्य खण्डानि च मौर्विकायां दिगन्नं च शेषं त्वविशुद्धभक्तम् । दिग्मिहतैः शुद्धमितैः प्रयुक्तं ___लवादिकं तदनुरत्र सम्यक् ॥ १२ ॥ भुजस्विभीनं व्यधिकोनभाधं भार्धाधिक भाविहीनितं च । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy