________________
वृद्धवसिष्ठसिदान्तः ।
१५ परमज्यया१०००ऽऽप्तचाप
क्रान्तिलवास्ते तु गोलतो दिक् स्यात् ॥ ८॥ युगाद्रिचन्द्रा १७४ यमवेदरामा ३४२
वियन्नभोऽक्षा ५०० गुण वेदतीः ६४३ । तर्काङ्गसप्ता-७६६ष्टरसाष्ट-८६८ संख्याः
खवेदनन्दाः८४०शरसर्पनन्दाः ६८५ ॥६॥ सहस्रमेकं क्रममौर्विकाया अथोक्रमज्याशकलानि वक्ष्ये । दिनानि १५ षष्टि-६० युगरामचन्द्रा १३४
वेदाग्नियुग्मं२३४नगपञ्चरामा:३५७ ॥१०॥ खखेषवो-५००ऽष्टाक्षषड६५८ङ्गदोगजा:८२६
खखाधचन्द्रा१०००० इति दिग्विभाजिताः । स्यातां भुजांशादथ कोटिभागतः
क्रमोक्रमाखये भुजकोटिमौर्वि के ॥ ११ ॥ विशोध्य खण्डानि च मौर्विकायां
दिगन्नं च शेषं त्वविशुद्धभक्तम् । दिग्मिहतैः शुद्धमितैः प्रयुक्तं ___लवादिकं तदनुरत्र सम्यक् ॥ १२ ॥ भुजस्विभीनं व्यधिकोनभाधं भार्धाधिक भाविहीनितं च ।
Aho! Shrutgyanam