SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्धान्तसंग्रहे नवाधिके नोनितमर्कमेभ्यस्त्रिभं भुजोनं भवतीह कोटिः ॥ १३ ॥ मनवो रदाश्च मान्दा नखसिद्धकलोनिता रवः शशिन: १३ । ४ । ३१ । ३६ । भौमादीनां खावाः ७० गजदोषौ २८ निर्जरा: ३३ शिवा: ११ खाक्षा: ५• ॥ १४ ॥ भौमादिशीघ्रपरिधे भीगास्वयंशोनिताश्च युगसिद्धाः २४३।४। यमविश्वे १३२ गजतर्का ६८ नवशरयमला:२५८शराग्नयः३५क्रमतः ॥१५॥ शुक्रभुजज्या दिगुणा त्रिगुण-१०००० विभक्तोनितः परिधिमान्दः । शर-५ गुणिता त्रिगुणा-१००००प्ता - चलपरिधिस्तद्युतः स्फुटस्तस्य ॥ १६ ॥ भुजकोद्योरल्यांश ज्या चलकेन्द्र कुजस्य खरवि-१२० हृता । लब्धेन भौध्रपरोधी रसदिग्-१०६ विहृतावनान्मदः वर्णः॥१७॥ खेटोने दशौधे मृदुचलकेन्द्रे च गोलतः स्वर्णम् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy