________________
ज्यौतिषसिद्धान्तसंग्रहे नवाधिके नोनितमर्कमेभ्यस्त्रिभं
भुजोनं भवतीह कोटिः ॥ १३ ॥ मनवो रदाश्च मान्दा नखसिद्धकलोनिता
रवः शशिन: १३ । ४ । ३१ । ३६ । भौमादीनां खावाः ७० गजदोषौ २८
निर्जरा: ३३ शिवा: ११ खाक्षा: ५• ॥ १४ ॥ भौमादिशीघ्रपरिधे
भीगास्वयंशोनिताश्च युगसिद्धाः २४३।४। यमविश्वे १३२ गजतर्का ६८
नवशरयमला:२५८शराग्नयः३५क्रमतः ॥१५॥ शुक्रभुजज्या दिगुणा त्रिगुण-१००००
विभक्तोनितः परिधिमान्दः । शर-५ गुणिता त्रिगुणा-१००००प्ता - चलपरिधिस्तद्युतः स्फुटस्तस्य ॥ १६ ॥ भुजकोद्योरल्यांश
ज्या चलकेन्द्र कुजस्य खरवि-१२० हृता । लब्धेन भौध्रपरोधी
रसदिग्-१०६ विहृतावनान्मदः वर्णः॥१७॥ खेटोने दशौधे
मृदुचलकेन्द्रे च गोलतः स्वर्णम् ।
Aho ! Shrutgyanam