SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्धान्तसंग्रहे अपरार्धस्थो यदि वा कर्षति खचरं च पश्चिमाभिमुखम् ॥३॥ एवमुग्दक्षिणयोः पाताः क्रान्त्यन्ततः खविक्षेपैः । तस्मिन्नेव भवलये चिपन्ति खचरान् सुधाकरप्रमुखान् ॥ ४॥ खेटाद्यथा प्राग्भगणाधसंस्थः खेटं च याम्ये क्षिपतीह राहुः । सौग्येऽपमान्तादपरार्धसंस्थो शुक्रयोः शीघ्रत एव पातः ॥ ५ ॥ गतिहेतवस्तु तस्मा चलमन्दोच्चाः खचारिणां गतयः । वक्राद्या अष्टविधा जायन्ते पञ्चधा ऋज्वी ॥६॥ त्रिधन-२७ नवा-६० कर२० रसा-६० १२० सूर्या १२० दिगन्ना भवन्ति परमकलाः । क्षेपानामपमान्ता द्यामोत्तरतः शशाङ्कपूर्वाणाम् ॥ ७॥ परमापमगुणलिप्ता वापखवेदा-४०५ व तहगुणज्या च । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy