________________
ज्यौतिषसिद्धान्तसंग्रहे अपरार्धस्थो यदि वा
कर्षति खचरं च पश्चिमाभिमुखम् ॥३॥ एवमुग्दक्षिणयोः
पाताः क्रान्त्यन्ततः खविक्षेपैः । तस्मिन्नेव भवलये
चिपन्ति खचरान् सुधाकरप्रमुखान् ॥ ४॥ खेटाद्यथा प्राग्भगणाधसंस्थः
खेटं च याम्ये क्षिपतीह राहुः । सौग्येऽपमान्तादपरार्धसंस्थो
शुक्रयोः शीघ्रत एव पातः ॥ ५ ॥ गतिहेतवस्तु तस्मा
चलमन्दोच्चाः खचारिणां गतयः । वक्राद्या अष्टविधा
जायन्ते पञ्चधा ऋज्वी ॥६॥ त्रिधन-२७ नवा-६० कर२० रसा-६० १२०
सूर्या १२० दिगन्ना भवन्ति परमकलाः । क्षेपानामपमान्ता
द्यामोत्तरतः शशाङ्कपूर्वाणाम् ॥ ७॥ परमापमगुणलिप्ता वापखवेदा-४०५ व तहगुणज्या च ।
Aho ! Shrutgyanam